A 49-11 Amṛteśapūjāgnikāryavidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 49/11
Title: Amṛteśapūjāgnikāryavidhāna
Dimensions: 32 x 6 cm x 10 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 3/380
Remarks:
Reel No. A 49-11 Inventory No. 2729
Title Amṛteśapūjāgnikāryavidhāna
Remarks
Subject Tantrikakarmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 32 x 6 cm
Binding Hole 1 in centre-left
Folios 10
Lines per Folio 7
Foliation figures in the left margin of the verso
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3-380
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ amṛteśabhairavāya ||
yo bhyarccitaḥ suravarair vvarasiddhihetau
cchetta(ṃ) (!) bhayāny atha kare paraśuṃ dadhānaḥ |
deva[[ḥ]] sa śambhudayitāparivarddhita(ḥśrīr) (!)
vighnān nivārayatu vāraṇarājavaktraḥ ||
vahan priyām aṅkagatāṃ karāgre pīyūṣapūrṇṇakalaśaṃ susitaṃ dadhānaḥ |
padmāsanastho khilacandrahastaḥ prāleyakundendusudhāsitāṃgaḥ ||
brahmādimukhyaiḥ suralokapālair abhyarccito yaḥ 〇 praṇataḥ stutaś ca |
tvām eva taṃ bhairavam ādidevaṃ mṛtyuṃjayākhyaṃ śaraṇaṃ prapadye ||
savyāpasavyabhujayor dadhadindubimbaṃ
kumbhañ ca bhūrisudham abhra〇kasubhrarociḥ |
aṃke priyāñ ca varadābhayapāṇir eṣa
mṛtyuṃjayo jayati sābjaniśākarasthaḥ ||
pīyūṣasindhulaharīśatasiktapadmaḥ
ma〇dhye sphurattuhinarasmimarīciśubhraṃ |
natvā maheśam amalaṃ kamalāsahāyam
abhyarccanaṃ vitanute ’bhayamalladevaḥ ||
adhunā yajanaṃ vakṣye yathā sidhyati mantrarāṭ | etc. (fol. 1v1–6)
Sub-colophon
iti stutvā praṇamya hṛdā visṛjyācamyāmṛtabhairavārccanaṃ bhajed ity amṛtasūryārccanavidhiḥ || ○ || (fol. 4v6–5r1)
End
pūrvvoktabalicatuṣṭayasamarpaṇaṃ kṛtvā | tato ’ṣṭapuṣpikayā śivaṃ vahniṃ saṃpūjya mūlena parāṅmukho rghaṃ datvāṃgānāṃ vilomataḥ | nārācamudrayā | astreṇa saṃtāḍya mūlene(!)kīkṛtya aṃgādiparivāraṃ amṛteśamūrttau niyojya | sthaṇḍile(!)śāgnyādīnāṃ nirapekṣaṃ liṃge mūrttau ca sāpekṣaṃ visarjjanaṃ hṛdayamantreṇa || (fol. 10v1–3)
Colophon
ity amṛteśapūjāgnikāryavidhānañ ca sa〇māptaṃ || ||
tilakṣīrayutair homaḥ śarkkarāghṛtamiśritaiḥ |
mahāśāntiṃ (!) prajāyeta tatkṣaṇān nātra saṃśayaḥ |
payasā ghṛtayuktena pu〇ṣṭir bhavati śāśvatī |
ghṛtagugguluhomena pūrṇṇāyur bhavate dhruvaṃ |
śrīkāmo juhuyāt padmān ghṛtakṣīrasamanvitān |
rājyakāmo 〇 tato bilvān trimadhvāktān susiddhidān |
vrīhisaptakahomena dhanārthī labhate dhanaṃ |
ihikaṃ kāmam uddiśya ihitaṃ homam ācaret | 〇
payasā kevalenaiva homān mṛtyuṃ jayet dhruvaṃ |
kṣīravṛkṣasamidbhis tu homam ārogyatāṃ labhet |
praśastasamidho homāt praśastaphalam āpnuyāt |
sarvvān kāmān avāpnoti satyam etan na cānyathā |
netravidhāna iti || (fol. 10v3–7)
Microfilm Details
Reel No. A 49/11
Date of Filming 20-10-70
Exposures 13
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 09-04-2005
Bibliography