A 49-11 Amṛteśapūjāgnikāryavidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/11
Title: Amṛteśapūjāgnikāryavidhāna
Dimensions: 32 x 6 cm x 10 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 3/380
Remarks:


Reel No. A 49-11 Inventory No. 2729

Title Amṛteśapūjāgnikāryavidhāna

Remarks

Subject Tantrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32 x 6 cm

Binding Hole 1 in centre-left

Folios 10

Lines per Folio 7

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-380

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ amṛteśabhairavāya ||

yo bhyarccitaḥ suravarair vvarasiddhihetau

cchetta(ṃ) (!) bhayāny atha kare paraśuṃ dadhānaḥ |

deva[[ḥ]] sa śambhudayitāparivarddhita(ḥśrīr) (!)

vighnān nivārayatu vāraṇarājavaktraḥ ||

vahan priyām aṅkagatāṃ karāgre pīyūṣapūrṇṇakalaśaṃ susitaṃ dadhānaḥ |

padmāsanastho khilacandrahastaḥ prāleyakundendusudhāsitāṃgaḥ ||

brahmādimukhyaiḥ suralokapālair abhyarccito yaḥ 〇 praṇataḥ stutaś ca |

tvām eva taṃ bhairavam ādidevaṃ mṛtyuṃjayākhyaṃ śaraṇaṃ prapadye ||

savyāpasavyabhujayor dadhadindubimbaṃ

kumbhañ ca bhūrisudham abhra〇kasubhrarociḥ |

aṃke priyāñ ca varadābhayapāṇir eṣa

mṛtyuṃjayo jayati sābjaniśākarasthaḥ ||

pīyūṣasindhulaharīśatasiktapadmaḥ

ma〇dhye sphurattuhinarasmimarīciśubhraṃ |

natvā maheśam amalaṃ kamalāsahāyam

abhyarccanaṃ vitanute ’bhayamalladevaḥ ||

adhunā yajanaṃ vakṣye yathā sidhyati mantrarāṭ | etc. (fol. 1v1–6)

Sub-colophon

iti stutvā praṇamya hṛdā visṛjyācamyāmṛtabhairavārccanaṃ bhajed ity amṛtasūryārccanavidhiḥ || ○ || (fol. 4v6–5r1)

End

pūrvvoktabalicatuṣṭayasamarpaṇaṃ kṛtvā | tato ’ṣṭapuṣpikayā śivaṃ vahniṃ saṃpūjya mūlena parāṅmukho rghaṃ datvāṃgānāṃ vilomataḥ | nārācamudrayā | astreṇa saṃtāḍya mūlene(!)kīkṛtya aṃgādiparivāraṃ amṛteśamūrttau niyojya | sthaṇḍile(!)śāgnyādīnāṃ nirapekṣaṃ liṃge mūrttau ca sāpekṣaṃ visarjjanaṃ hṛdayamantreṇa || (fol. 10v1–3)

Colophon

ity amṛteśapūjāgnikāryavidhānañ ca sa〇māptaṃ || ||

tilakṣīrayutair homaḥ śarkkarāghṛtamiśritaiḥ |

mahāśāntiṃ (!) prajāyeta tatkṣaṇān nātra saṃśayaḥ |

payasā ghṛtayuktena pu〇ṣṭir bhavati śāśvatī |

ghṛtagugguluhomena pūrṇṇāyur bhavate dhruvaṃ |

śrīkāmo juhuyāt padmān ghṛtakṣīrasamanvitān |

rājyakāmo 〇 tato bilvān trimadhvāktān susiddhidān |

vrīhisaptakahomena dhanārthī labhate dhanaṃ |

ihikaṃ kāmam uddiśya ihitaṃ homam ācaret | 〇

payasā kevalenaiva homān mṛtyuṃ jayet dhruvaṃ |

kṣīravṛkṣasamidbhis tu homam ārogyatāṃ labhet |

praśastasamidho homāt praśastaphalam āpnuyāt |

sarvvān kāmān avāpnoti satyam etan na cānyathā |

netravidhāna iti || (fol. 10v3–7)

Microfilm Details

Reel No. A 49/11

Date of Filming 20-10-70

Exposures 13

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 09-04-2005

Bibliography